वैदिकसाहित्य
1. धर्म का मूल प्रमाण है।उत्तर–[वेद]
2. ‘वेद : पौरुषेय:’ ऐसा मानते हैं।
उतर–[नैयायिक]
3. केवल वेद में प्रयुक्त लकार है।
उतर–[लेट्]
4. वेद शब्द से अभिप्रेत है
उतर–[ज्ञान ]
5. ‘वैदिक भाषा’ सबसे निकट है।
उतर–[ अवेस्तन के ]
6. वेदमन्त्रों का संकलन एवं वर्गीकरण किसने किया?
उतर–वेदव्यास ने ]
7. वेदव्यास ने यजुर्वेद की शिक्षा किसे दी।
उतर–[वैशम्पायन को]
8. ऋत्विज् कितने होते है
उतर–[चार ]
9. कति विकृतयः।
उतर_-[ अष्ट]
10. गानस्य प्राधान्यमस्ति।
उतर–[सामवेदे]
11. मन्त्रव्राह्मणयो:सम्मिश्रणं वर्तते ।
उतर–[ कृष्ण यजुर्वेद ]
12. मन्त्रेषु अनुदात्तस्वरांकनं क्रियते।
उतर–[अधः]
13. वेदपाठस्य विकृतयः।
उतर –[ अष्ट]
14. संहितापाठानन्तरं क्रियते ।
उतर–[ पदपाठः ]
15. ‘देवास:’ इति प्रयोग : ।
उतर –[छान्दसः]
16. ‘यज्ञस्य देवम्’ इत्यत्र ‘देवम्’ पदस्य स्वरोऽस्ति
उत्तर– [ देवम् ]
17. विधिभागरूपेण स्वीक्रियते।
उत्तर–[ ब्राह्मणग्रन्थाः]
18. संहितामंत्राणां संरक्षणाय निर्मिता विकृतयः [पाठा:] सन्ति ।
उत्तर–[ अष्ट]
19. वेदविकृतियां हैं ।
उत्तर–[ आठ ]
20. वैदिक यज्ञों में सम्पूर्ण निरीक्षक ऋत्विज् होता है।
उतर–[ब्रह्मा ]
21. ‘सहस्त्रवत्मा सामवेद:’ किस आचार्य ने कहा है।
उतर– [पतंजलि]
22. प्राय: वेदेषु एव लभ्यते ।
उतर– [ लेट्लकारः ]
23. पातञ्जलमहाभाष्यानुसारम् अथर्ववेदस्य शाखा: सन्ति ।
उतर– [नव]
24. वैदिकस्वरप्रक्रियायाः वृत्तिकारः कः ?
उत्तर–[ भट्टोजिदीक्षितः]
25. ‘इष्टप्राप्त्यनिष्टप रिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेद:’ – इति लक्षणं कस्य ?
उतर– [सायणस्य ]
26. ‘आग्नीध्र’ – नामा ऋत्विक् कस्य गणस्य वर्तते ?
उतर–[ब्रह्मगणस्य]
27. वेदों में प्रयुक्त प्रमुख छन्द है।
उतर–[गायत्री ]
28. कौन सा ग्रन्थ प्रस्थानत्रयी में नहीं आता [ब्रह्मसूत्र, वेद, उपनिषद्, गीता]
उतर–[वेद]
29. ऋग्वेद से सम्बन्धित ऋत्विक् को क्या कहते है ।
उतर–[ होता ]
30. वेदा अपौरुषेयाः सन्तीति मतमस्ति ।
उतर– [महर्षिदयानन्दस्य]
31. वेदानां वृकृतिपाठः कतिविध:
उत्तर– [ अष्ट]
32. ‘ऋग्वेदीयशाकलसंहितायां उदात्तस्वरः केन प्रकारेण प्रदर्श्यते ।
उतर–[अचिह्नितम्]
33. केवल वैदिक संस्कृत में पाया जाने वाला लकार है ।
उत्तर–[लेट्]
ऋग्वेद-रचनाकाल
1. ज्योतिष के आधार पर वैदिक काल निर्धारण करने वाला है।उतर– [बालगंगाधरतिलक]
2. नक्षत्रसम्पातादिना वेदकालं कः प्रतिपादयति ।
उत्तर-[बालगंगाधरतिलक:]
3. नक्षत्रसम्पातगणनया केन वेदकालो निर्धायते ।
उत्तर–[बालगंगाधरतिलक:]
4. छन्दः कालादिनामभिः वेदकालं प्रथमत: प्रतिपादयति ।
उत्तर–[मैक्समूलरः]
5. वेदस्यकालनिर्धारणे भारतीय ज्योतिषपरम्परा परिपालिता ।
उत्तर–[बालगंगाधर तिलकमहोदयेन]
6. बालगंगाधरतिलकानुसारं ऋग्वेदस्य कालः ख्रीस्तपूर्व ।
उत्तर–[५००० ई. पू. ]
7. बालगंगाधरतिलकमनुसृत्य वेदस्यरचनाकालमस्ति ।
उत्तर–[६००० ई. पू. तः ४००० ई. पू. पर्यन्तम्]
8. वेदस्यापौरुषेयत्वं [वेबर, मैक्समलर, विल्सन, जैमिनि] स्वीकरोति ।
उतर–[ जैमिनि ]
9. मैक्समूलरमतानुसारमृग्वेदस्य कालो वर्तते
उतर– [ १२०० ई. पू.]
10. बालगंगाधरतिलकानुसारं ऋग्वेदस्य काल: ख्रीस्तपूर्व वर्तते ।
उतर–[५००० ई. पू. ]
11. वेदकालनिरूपणे कस्तावत् ज्योतिषमवलम्बते ।
उत्तर–[बालगंगाधरतिलकः]
12. वैदिककालनिर्णये ज्योतिषस्योपयोगः कृत:।
उतर– [ तिलकेन ]
13. नित्या: खलु वेदा: इति केषामभिमतम् ।
उतर–[ प्राचीनभारतीयपरम्परायाः ]
14. वेदा अपौरुषेयाः सन्ति इति मतमस्ति ।
उतर–[प्राचीनभारतीयपरम्परायाः]
15. वेदस्यापौरुषेयत्वं न [विण्टरनित्ज, सायण माधव, दयानन्द] स्वीकरोति।
उत्तर–[विण्टरनित्न ]
16. नक्षत्रसम्पातगणनया केन विदुषा वेदकाल: निर्धारित।
उतर–[बालगंगाधरतिलकेन]
17. नक्षत्रसम्पातादिना वेदकाल कः प्रतिपादयति ?
उत्तर–[बालगंगाधरतिलक]
18. सृष्ट्युत्पत्तिकाल एव वेदानामुत्पत्तिकालः इति क: स्वीकरोति।
उत्तर–[भारतीयपरम्परा]
वैदिकदेवता
1. ‘मान्स्तोके तनये मा न आयुषि’ मंत्र के देवता है।उत्तर–[रुद्र]
2. ऋग्वेद में मरुतों के पिता हैं।
उत्तर–[रुद्र]
3. ऋग्वेद में ‘भिषजां भिषक्त्यः ‘ विशेषण इस देव के लिए प्रयुक्त है।
उत्तर– [रुद्र]
5. अन्तरिक्ष मार्ग से उड़ने वाले पक्षियों के मार्ग को जानने वाला देवता है।
उतर–[वरुण ]
5. व्यथमान [कांपती हुई] पृथ्वी का दृढीकर्त्ता देव है।
उत्तर–[ इन्द्र ]
6. अग्निदेवता के वाहन अश्व है।
उत्तर– [रोहित]
7. द्युस्थानीय [वरुण, इन्द्र, अग्निः विद्युत्] देवता है।
उत्तर–[वरुण]
8. आदित्यों की संख्या कितनी है।
उत्तर–[द्वादश]
9. गायत्री मन्त्र के द्रष्टा ऋषि कौन थे ?
उत्तर–[विश्वामित्र ]
9. गायत्री मन्त्र के द्रष्टा ऋषि कौन थे ?
उतर–[विश्वामित्र ]
10.निरुक्तानुसारं मुख्यतः कति देवता:
उतर–[त्रिविधाः]।
11. का अन्तरिक्षस्थानीय [सूर्य: समुद्र:, अग्नि, इन्द्रः] देवता
उतर–[इन्द्रः ]
12. ‘वज्रहस्त’ इति विशेषणं कस्य देवस्य
उतर–इन्द्रस्य ]
13. ‘दस्योर्हन्ता को देव:’
उतर–[इन्द्रः ]
14. नासत्यौ इति कस्य नाम
उतर–[ अश्विनौ ]
15. कपर्दी देवः कः ।
उतर–[रुद्रः]
16. सवितदेवस्य नामोल्लेखः प्रायः भूतः अस्ति
उतर– [१७० वारम् ]
17. विष्णुः निवसितः।
उत्तर–[अन्तरिक्षे]
18. पवमानः कः उच्यते ।
उत्तर–[ सोमः ]
19. का घुस्थानीयदेवता [ सविता, वायु, चन्द्र, बृहस्पति]
उत्तर–[ सविता ]
20. ‘त्रेधा निदधे पदम्’ इति केन सह सम्बध्यते ।
उतर– [विष्णुना ]
21. आवाहनं देवानां वहनश्च हविषाम् इत्यस्ति।
उत्तर– [ अग्निकर्म ]
22. रसानुप्रदानं वृत्रवधः इत्यस्ति ।
उत्तर–[इन्द्रकर्म]
23. क: द्यस्थानीय देवः [वायु, सूर्य, इन्द्र, रुद्र]।
उतर–[सूर्यः ]
24. कस्याहुति: मनसा दीयते।
उतर–[ प्रजापतेः ]
25. ‘गृहपति’ इति विशेषण कस्य देवस्य प्रसिद्धम्।
उत्तर–[ अग्निदेवस्य ]
26. का अन्तरिक्ष देवता [विष्णु, इन्द्र, वरुण, रुद्र] ।
उत्तर–[इन्द्रः ]