संस्कृत में निबंध कैसे लिखे
नमस्कार दोस्तों यहां पर (मम जननी , मम प्रिय मित्रम्, हिमाचलप्रदेशः) संस्कृत निबंध शेयर कर रही हूं। यह निबंध कक्षा 6 से लेकर कक्षा 12 तक सभी के लिए मददगार साबित हो सकता है।हम उम्मीद करते हैं कि आपको यह संस्कृत निबंध पसंद आएंगे । और यह आपकी परीक्षा के लिए भी अति आवश्यक है।(मम जननी)
(i) मम जननी प्रातः चतुर्वादने उत्तिष्ठति 1.(ii) मम जननी मयि अति स्निह्यति ।
(iii) सा परिश्रमी महिला एकाकी एव अनेकानि कार्याणि प्रतिदिनं करोति।
(iv) मम जननी प्रतिवेशिनां बालकान् विज्ञानस्य विषयं नि:शुल्कम् अध्यापयति ।
(v) अहं जनन्याः आज्ञाकारी पुत्र: अस्मि।
(मम प्रिय मित्रम्)
(1) अभिनव: मम प्रियं मित्रम् अस्ति।(ii) सः पठने निपुण: अनुशासनप्रियः च अस्ति ।
(iii) तस्य पिता प्राध्यापक: अस्ति।
(iv) स: सदा सत्यं प्रियं च वदति।
(v) सर्वे गुरवः तस्मिन् स्निह्यन्ति।
(हिमाचलप्रदेश
(i) अस्माकं प्रदेशस्य नाम हिमाचलप्रदेश: अस्ति। (ii) अस्य विशाला: पर्वताः, विस्तृता: वनप्रदेशाः, प्रकृतिसौन्दर्यं पर्यटनस्थलानि च सर्वेषां मनांसि हरन्ति।
(iii) सर्वे हिमाचलवासिनः परस्परं शान्तिपूर्वकं वसन्ति।
(iv) अत्रत्याः प्रमुखाः व्यवसायाः कृषिः, पशुपालनं, फलोद्योगः वस्त्रोद्योग: च सन्ति।
(V) अत्र स्थाने-स्थाने देवानां मन्दिराणि शोभन्ते। अतः एव हिमाचलप्रदेशः देवभूमिः अपि कथ्यते ।