संस्कृत में त्योहारो पर निबंध
नमस्कार दोस्तों , यहां पर हमने संस्कृत में दीपावली ,विजयदशमी ,स्वतंत्रता दिवस ,निबंध शेयर किए हैं।(दीपावली)
(i) दीपावली हिन्दूनां प्रमुखः उत्सवः अस्ति।(ii) अयं हि कार्तिकमासस्य अमावस्यायां मान्यते।
(iii) रात्रौ सर्वत्र जना: दीपप्रज्वालनं कुर्वन्ति।
(iv) आस्फोटकानां ध्वनिः कर्णौं कम्पयति।
(v) जना: मिष्टान्नानि वितरन्ति।
(विजयादशमी)
(i) विजयादशमी भारतीयानां प्रसिद्ध पर्व अस्ति।(ii) एतत् पर्व अश्विनमासस्य दशम्यां तिथौ मान्यते।
(iii) अस्मिन् एव दिने श्रीराम: रावणम् अजयत् ।
(iv) विजयादशमी असत्ये सत्यस्य विजयरूपेण मान्यते।
(v) ‘विजयादशमी’ दशहरा इतिनाम्ना अपि प्रसिद्धा अस्ति।
(vi) हिमाचलप्रदेशे कुल्लूनगरस्य ‘दशहरा’ सर्वत्र प्रसिद्धम् अस्ति ।
(स्वतन्त्रतादिवसः)
(i) प्रतिवर्षम् अगस्तमासस्य पञ्चदशतमे दिवसे अस्माकं राष्ट्रीय पर्व मान्यते।(ii) अस्य उत्सवस्य नाम, ‘स्वतन्त्रता दिवस:’ अस्ति।
(iii) 1947 तमे ख्रिस्ताब्दे अस्मिन्नेव दिवसे भारतं स्वतन्त्रम् अभवत्।
(iv) ततः प्रभृति इदं राष्ट्रीय पर्व अखिलेऽपि देशे मान्यते।
(V)अस्मिन् दिवसे अस्माकं विद्यालयेऽपि उत्सवः भवति।