संस्कृत में त्योहारो पर निबंध

संस्कृत में त्योहारो पर निबंध


संस्कृत में त्योहारो पर निबंध

नमस्कार दोस्तों , यहां पर हमने संस्कृत में दीपावली ,विजयदशमी ,स्वतंत्रता दिवस ,निबंध शेयर किए हैं।

(दीपावली)

(i) दीपावली हिन्दूनां प्रमुखः उत्सवः अस्ति।

(ii) अयं हि कार्तिकमासस्य अमावस्यायां मान्यते।

(iii) रात्रौ सर्वत्र जना: दीपप्रज्वालनं कुर्वन्ति।

(iv) आस्फोटकानां ध्वनिः कर्णौं कम्पयति।

(v) जना: मिष्टान्नानि वितरन्ति।

(विजयादशमी)

(i) विजयादशमी भारतीयानां प्रसिद्ध पर्व अस्ति।

(ii) एतत् पर्व अश्विनमासस्य दशम्यां तिथौ मान्यते।

(iii) अस्मिन् एव दिने श्रीराम: रावणम् अजयत् ।

(iv) विजयादशमी असत्ये सत्यस्य विजयरूपेण मान्यते।

(v) ‘विजयादशमी’ दशहरा इतिनाम्ना अपि प्रसिद्धा अस्ति।

(vi) हिमाचलप्रदेशे कुल्लूनगरस्य ‘दशहरा’ सर्वत्र प्रसिद्धम् अस्ति ।

(स्वतन्त्रतादिवसः)

(i) प्रतिवर्षम् अगस्तमासस्य पञ्चदशतमे दिवसे अस्माकं राष्ट्रीय पर्व मान्यते।

(ii) अस्य उत्सवस्य नाम, ‘स्वतन्त्रता दिवस:’ अस्ति।

(iii) 1947 तमे ख्रिस्ताब्दे अस्मिन्नेव दिवसे भारतं स्वतन्त्रम् अभवत्।

(iv) ततः प्रभृति इदं राष्ट्रीय पर्व अखिलेऽपि देशे मान्यते।

(V)अस्मिन् दिवसे अस्माकं विद्यालयेऽपि उत्सवः भवति।
 

सम्बंधित टॉपिक्स

सदस्य ऑनलाइन

अभी कोई सदस्य ऑनलाइन नहीं हैं।

हाल के टॉपिक्स

फोरम के आँकड़े

टॉपिक्स
1,845
पोस्ट्स
1,883
सदस्य
239
नवीनतम सदस्य
Sanjay Banjara
Back
Top