संस्कृत में जानते है निबंध

संस्कृत में जानते है निबंध


संस्कृत में जानते है निबंध​

आइए दोस्तों देखते हैं अब कुछ संस्कृत से संबंधित निबंध

(मम प्रियः अध्यापकः/ आदर्श अध्यापक:)

(i) संस्कृतविषयस्य अध्यापकः मम प्रिय: अध्यापकः अस्ति ।

(ii) स: उच्चशिक्षालब्धः विद्वान् अस्ति।

(iii) स: संस्कृतसम्भाषणे, अध्यापने च पटुः अस्ति।

(iv) सः अनुशासनप्रियः, आदर्शशिक्षक: च अस्ति ।

(V) तस्य आकर्षकं व्यक्तित्वं सर्वान् प्रभावितं करोति।

(मम प्रियः नेता/आदर्शमहापुरुषः)

(i) महात्मा गान्धी मम प्रियः नेता आदर्शमहापुरुषः च अस्ति।

(ii) स: अहिंसायाः प्रतिमूर्ति: असीत्।

(iii) सः अहिंसामार्गेण एव भारतदेशस्य स्वतन्त्रतायै यत्नम्अकरोत्।

(iv) सः सत्य-अहिंसा-समभावपाठं सर्वान् अपाठयत्।

(V)गान्धिनः अहिंसामार्गः एव विश्वशान्तिं स्थापयितुम् समर्थ: | अस्ति।

कर्मयोगिने गान्धिने नमः।।
 

सम्बंधित टॉपिक्स

सदस्य ऑनलाइन

अभी कोई सदस्य ऑनलाइन नहीं हैं।

हाल के टॉपिक्स

फोरम के आँकड़े

टॉपिक्स
1,845
पोस्ट्स
1,884
सदस्य
242
नवीनतम सदस्य
Ashish jadhav
Back
Top