संस्कृत में जानते है निबंध
आइए दोस्तों देखते हैं अब कुछ संस्कृत से संबंधित निबंध(मम प्रियः अध्यापकः/ आदर्श अध्यापक
(i) संस्कृतविषयस्य अध्यापकः मम प्रिय: अध्यापकः अस्ति ।(ii) स: उच्चशिक्षालब्धः विद्वान् अस्ति।
(iii) स: संस्कृतसम्भाषणे, अध्यापने च पटुः अस्ति।
(iv) सः अनुशासनप्रियः, आदर्शशिक्षक: च अस्ति ।
(V) तस्य आकर्षकं व्यक्तित्वं सर्वान् प्रभावितं करोति।
(मम प्रियः नेता/आदर्शमहापुरुषः)
(i) महात्मा गान्धी मम प्रियः नेता आदर्शमहापुरुषः च अस्ति।(ii) स: अहिंसायाः प्रतिमूर्ति: असीत्।
(iii) सः अहिंसामार्गेण एव भारतदेशस्य स्वतन्त्रतायै यत्नम्अकरोत्।
(iv) सः सत्य-अहिंसा-समभावपाठं सर्वान् अपाठयत्।
(V)गान्धिनः अहिंसामार्गः एव विश्वशान्तिं स्थापयितुम् समर्थ: | अस्ति।
कर्मयोगिने गान्धिने नमः।।