संस्कृत में स्त्री शिक्षा
स्त्रीशिक्षाया आवश्यकता। (स्त्रीशिक्षा)
शिक्षा मनुष्ये स्वकर्तव्याकर्तव्यस्य ज्ञानमादधाति । शिक्षयैव जनाः शुभं कर्म कुर्वन्ति, अशुभ च परित्यजन्ति। शिक्षिता एव जना देशसेवां राष्ट्रक्षां राष्ट्रसंचालनं पठनं पाठनं विज्ञानोन्नति च कुर्वन्ति । यथा पुरुषेभ्यः शिक्षा श्रेयस्करी वर्तते, तथैव स्त्रीभ्योऽपि शिक्षाया महती आवश्यक वर्तते ।स्त्रीणां कृते शिक्षाया महती आवश्यकता एतस्मात् कारणाद् वर्तते यत् ता एव समये प्राप्ते मातरो भवन्ति। यथा मातरो भवन्ति, तथैव सन्ततिर्भवति। यदि मातरोऽशिक्षिताः विद्याशन्या. कर्तव्यज्ञानहीनाश्च सन्ति, तर्हि पुत्राः पुत्र्यश्च तथैवाविद्याग्रस्ताः कुशलतारहिताश्च भविष्यन्ति। यदि नार्य: शिक्षिता: सन्ति, त्हि ता: स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च सम्यक्तया करिष्यन्ति, एवं तासां सन्ततिः विद्यायुक्ता हृष्टा पुष्टा सद्गुणोपेता च भविष्यति । अतएव महानिर्वाणतन्त्रेऽप्युक्तमस्ति कन्याऽच्येव लालनीया, शिक्षणीया प्रगत्नतः: ॥ १ ॥
विषाहे संजाते कन्याः गृहस्थाश्रमं प्रविशन्ति । यदि पुरुषो विद्वान् स्त्री च विद्याशून्या भवति तर्हि तयोः दाम्पत्यजीवनं सुखकरं न भवति । विद्याया अभावात् स्त्री स्वकीर्य कर्तव्य न जानाति, अतएव बहवो रोगा व्याधयश्च तत्र स्थानं कुर्वन्ति। अत: स्त्रीणामपि शिक्षा पुत्राणां शिक्षावदेव आवश्यको वर्तते । स्त्रियो मातृशकतेः प्रतीकभूताः सन्ति, अतस्तासां सदा सम्मान: करणीयः: । यस्मिन् देशे समाजे च स्त्रीणामादरो भवति, स देश: समाजश्चोत्नति प्राप्नुत:। उक्तं च मनुना-‘यत्र नार्यस्तु पूज्यन्ते, रमन्ते तत्र देवता:’॥ २ ॥
बालिकानां शिक्षा बालकैः सहैव स्यात्, पृथग् वा, इत्येष विषय: साम्प्रतं यावद् विवादास्पदमेवास्ति। स्त्रीशिक्षाया भारते प्रथमं बहुविरोधोऽभवत्। साम्प्रतं स समाप्तप्राय एव। स्त्रीशिक्षायाः काश्चन हानयोऽपि दृश्यन्ते, तासां परिमार्जनं कर्तव्यम् । शिक्षिताः स्त्रिय: प्रायोऽधिकं सुकुमार्यो भवन्ति। तासां चेतो गृहकर्मसम्पादने न तथा संलग्नं भवति यथा विलासे आमोदे प्रमोदे च रमते। एतास्त्रुटयः परिमार्जनीयाः । स्त्रीणां सा शिक्षाऽद्यत्वे विशेषतो लाभप्रदा विद्यते, यथा ता: गृहकर्मप्रवीणाः कुलाङ्गना: सत्य: पतिव्रता: साध्व्यो विदुष्यो मातरश्च भवन्ति यथा ता देशस्य समाजस्य च कल्याणसम्पादने प्रवृत्ता भवन्ति, सैव शिक्षा हितकरी वर्तते। देशस्य समाजस्य चोन्नत्यै श्रीवृद्धये च स्त्रीशिक्षाऽत्यावश्यकी वर्तते।