संस्कृत गीताया उपदेशामृतम्।
महाभारतस्य युद्धे अर्जुनं विषण्णहृदयं दृष्ट् स्य कर्तव्यबोधनार्थं भगवता कृष्णेन य उपदेशो दत्तः, स एव ‘ श्रीमद्भगवद्गीता’ इति नाम्ना प्रसिद्धोऽस्ति । गीतायां भगवता कृष्णेन प्रायः सर्वमपि मनुष्यस्य आवश्यकं कर्तव्यं प्रतिपादितमस्ति । गीतायां ये उपदेशाः सन्ति, तेषां मुख्या एतेसन्ति- (१) अयमात्माऽजरोऽमरश्चास्ति । नायं जायते, न च म्रियते । केनापि प्रकारेण नायं नाशं प्राप्नोति । यथा जीर्णवस्त्रमुत्तार्य नवं वस्त्र धार्यते, तथैव नवशरीरधारणमस्ति।
वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥ १ ॥
नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो. न शोषयति मारुतः ॥ २ ॥ आत्माऽयम् अजरोऽमरश्चास्ति । अत: कदाचिदपि शोको न करणीयः ।
(२) मनुष्यः स्वकर्मानुसारं पुनर्जन्म प्राप्नोति । मर्त्यः कर्मानुसारं म्रियते च । जातस्य हि ध्रुवो मृत्युर्धुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे, न त्वं शोचितुमर्हसि ॥३॥
(३) मनुष्यैः सदा निष्कामभावनया कर्म करणीयम् । कर्म कदापि न त्याज्यम्। कर्मण्येवाधिकारस्ते, मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४ ॥
नियतं कुरु कर्म त्वं, कर्म ज्यायो ह्यकर्मणः । शरीरयात्राऽपि च ते, न प्रसिध्येदकर्मणः ॥ ५ ॥
(४) सर्वैः मनुष्यैः सदा स्वकर्म पालनीयम्। स्वधर्मों न कदाचिदपि त्याज्यः ।
स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः ॥ ६ ॥ (५) मनुष्यैः सदा स्वकीर्तिरक्षा करणीया मरणं वरमस्ति, परन्तु न कीर्तिनाशः ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ४॥
६) शुभाशुभकर्मणः कदापि नाशा न भवति। शुभं कर्म सदा भयात् त्रायते। नेहाभिक्रमनाशाऽस्ति, प्रत्यवाया न विद्यते।
स्वल्पमप्यस्य धर्मस्य, त्रायते महतो भयात् ॥ ८॥
गातान्या व उपदशा दत्ताः सान्त, ते सर्वे एव जीवनस्यात्नातकारकाः । गौताया उपदेशानुकृलम् आचरण कृल्या सवरप स्वजावनमुन्नतं कतव्यम् । एतदर्थं गोताया: पठनं पाठन चाप कयम्। ‘गाता भुगांता कर्तव्या’ इत।