नमस्कार मित्रों तो कैसे हो आप सभी तो आज हम आपके लिए संस्कृत में छात्र प्रतिज्ञा लेके आए हैं तो आईए शुरू करते हैं।
संस्कृत में छात्र प्रतिज्ञा
भारतम् अस्माकं देशोऽस्ति। वयं भारतीयाः परस्पर समानाः स्मः। अस्मभ्यं स्वदेशः प्राणानामपि प्रियतरोऽस्ति । देशस्य प्रगत्यै, वयं कठिनतम परिश्रम करिष्याम: देशस्य सुख-समृद्धी एव अस्माकं सुखम् निहितमस्ति। वय प्रतिज्ञाम् कुर्मो यद्, वयम् अस्माकम् माता-पित्रो, गुरुजनानां च आज्ञापालनम्, करिष्यामः अपि च सर्वैः सह शिष्ट व्यवहारम् करिष्यामः । देशम्य स्वाधीनताय प्रतिष्ठाय च निज सर्वम्, देह मनः धन-च समर्पयितुम् सर्वदा तत्पराः भवेम।जयतु जयतु भारत माता
जयतु जयतु भारत माता
जयतु जयतु भारत माता